A 842-11 Vāthūlamahātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 842/11
Title: Vāthūlamahātantra
Dimensions: 31.5 x 11 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/796
Remarks:


Reel No. A 842-11 Inventory No. 86382

Title Vāthūlamahātantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.5 x 11.0 cm

Folios 57

Lines per Folio 9

Foliation figuers in the middle right-hand margin of the verso

Date of Copying NS 887

Place of Deposit NAK

Accession No. 1/796

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

maheśvraṃ namaskṛtvā<ref name="ftn1">aiṣaprayogaḥ, in common namaskṛtya</ref>, bhavapāśavināśakaṃ ||

jñānakriyātmikāṃ devīṃ, śaktiṃ ca śivaśīlanīṃ ||

praṇamya parayā bhaktyā, nandiskanavināyakān ||

śivajñānapraṇetāraṃ<ref name="ftn2">aiṣaprayogaḥ</ref>, bhaktyā ca parameṣṭhinaḥ || (fol. 1v1–2)

End

nyūnādikapradānena, deśiko narakaṃ vrajet ||

tatsmāt sarvvaprayatnena, yathoktan tu samācaret ||      ||      || (fol. 56v9–57r1)

Colophon

iti vāthūle mahātantre prāyaścittapaṭalaṃ samāptaṃ || 45 ||     || ❁ ||     ||

yad akṣra[ṃ] pada[ṃ] bhraṣṭaṃ, mātrāhīnañ ca yad bhavet ||

tat sarvva[ṃ] kṣamyatāṃ devi, prasīda pareśvari<ref name="ftn3">for parameśvari</ref> ||    ||

saṃvat 887 āśvinamāse śuklapakṣe, pratipadyān tithau, citrānakṣatre, śukravāsare || taddine likhitam idaṃ saṃpūrṇṇaṃ ||     || śubhaṃ || (fol. 57r1–2)

Microfilm Details

Reel No. A 842/11

Date of Filming none

Exposures 60

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 07-12-2009

Bibliography


<references/>